B 163-17 Rasendracintāmaṇi
Manuscript culture infobox
Filmed in: B 163/17
Title: Rasendracintāmaṇi
Dimensions: 28.5 x 10 cm x 70 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date: SAM 1907
Acc No.: NAK 5/3095
Remarks:
Reel No. A 163/17
Inventory No. 50677
Title Rasendracintāmaṇi
Remarks
Author Rāmacandra
Subject Āyurveda
Language Sanskrit
Text Features dignosis, treatment and methods to make various arkeśvara, tālakeśvara, rājabhṛṃgāka, śilājityādi leha, mṛgāṃkarasa, ciṃtāmaṇirasa, agnikumārarasa, guggulavaṭī medicine for vāta, pitta, kapha etc.
Manuscript Details
Script Devanagari
Material paper
State complete
Size 28.5 x 10.0 cm
Binding Hole
Folios 70
Lines per Folio 9
Foliation figures in the upper left-hand and lower right-hand margin of the verso, beneath the marginal title: raseṃdra ci. and rāma
Scribe Arjavegī thākumani
Date of Copying Samvat 1907 caitra vadi 13 roja 1
Place of Copying maṣanavāhāla
Place of Deposit NAK
Accession No. 5/3095
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
idāniṃ (!) gurukulasaṃbhava śrīrāmacandrāhvayo raseṃdraciṃtāmaṇi graṃtham ārambhamāṇa (!)s tan mūladaivata śrīmadaṃvikāmaheśvarau sakala jagad utpatti sthitipralayanidānaṃ ca saviśeṣa siddhāṃta garbha vācā varivaśyati ||
atha prakāśakā sāra vimarṣāṃbujinīmayaṃ (!) ||
sac citānaṃda vibhavaṃ śivayor vapurāśraye ||
labdhīyaḥ parimāṇatayāḥ nikhilarasajñānadāyaka
svāc ciṃtāmaṇir iva ciṃtāmaṇiḥ ||(!)
saṃskārāḥ parataṃtreṣu ye gūḍhāḥ siddha sūcitāḥ ||
tāneva prakaṭī kartum udyamaṃ kila kurmahe || (fol. 1v1–4)
End
idaṃ kiṃvāk krama patati nayanaṃ cedi sahatāmṛta
daiva vyāhartā nijaguṇāgarimṛgaḥ svayamasau ||
aśrāṃtochita siddhayogi vibhavaḥ kāruṇya pātre rasaḥ
graṃtha graṃthila buddhayaḥ || pratidinaṃ naṃdaṃtu yogīśvarāḥ ||
premāṇaṃ parivarddhayaṃtu bhiṣajām udbhāmadhāma śrīyo
rājānaḥ karidaṃta kuṃta kuliśaḥ krīḍāvirugṇādrumāḥ || (fol. 70v3–6)
Colophon
iti gurukulasaṃbhava rāmacaṃdra kṛtau rasendraciṃtāmaṇau prayogaprakaraṇe aṣṭamodhyāya samāptaḥ || ❁ || ❁ || ❁ ||
samvat 1907sāla miti caitra vadi 13 roja 1 satabhīṣā (!) nakṣatre surayoge (!) maṣanavāhāla vāstavyaṃ śrīarjavegī thākumanikasya pathanārthe (!) svahastākṣere (!) liṣitaṃ (!) samāptoyaṃ || śubhaṃm (!) aṃgalaṃ || sadāsarvadā kalyānaṃ (!) dṛrgham (!) āyur astu || || || || || (fol. 70v6–8)
Microfilm Details
Reel No. A 163/17
Date of Filming 21-12-1971
Exposures 72
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/SG
Date 02-09-2003