B 163-17 Rasendracintāmaṇi

Manuscript culture infobox

Filmed in: B 163/17
Title: Rasendracintāmaṇi
Dimensions: 28.5 x 10 cm x 70 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date: SAM 1907
Acc No.: NAK 5/3095
Remarks:

Reel No. A 163/17

Inventory No. 50677

Title Rasendracintāmaṇi

Remarks

Author Rāmacandra

Subject Āyurveda

Language Sanskrit

Text Features dignosis, treatment and methods to make various arkeśvara, tālakeśvara, rājabhṛṃgāka, śilājityādi leha, mṛgāṃkarasa, ciṃtāmaṇirasa, agnikumārarasa, guggulavaṭī medicine for vāta, pitta, kapha etc.

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.5 x 10.0 cm

Binding Hole

Folios 70

Lines per Folio 9

Foliation figures in the upper left-hand and lower right-hand margin of the verso, beneath the marginal title: raseṃdra ci. and rāma

Scribe Arjavegī thākumani

Date of Copying Samvat 1907 caitra vadi 13 roja 1

Place of Copying maṣanavāhāla

Place of Deposit NAK

Accession No. 5/3095

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

idāniṃ (!) gurukulasaṃbhava śrīrāmacandrāhvayo raseṃdraciṃtāmaṇi graṃtham ārambhamāṇa (!)s tan mūladaivata śrīmadaṃvikāmaheśvarau sakala jagad utpatti sthitipralayanidānaṃ ca saviśeṣa siddhāṃta garbha vācā varivaśyati ||
atha prakāśakā sāra vimarṣāṃbujinīmayaṃ (!) ||
sac citānaṃda vibhavaṃ śivayor vapurāśraye ||
labdhīyaḥ parimāṇatayāḥ nikhilarasajñānadāyaka
svāc ciṃtāmaṇir iva ciṃtāmaṇiḥ ||(!)
saṃskārāḥ parataṃtreṣu ye gūḍhāḥ siddha sūcitāḥ ||
tāneva prakaṭī kartum udyamaṃ kila kurmahe || (fol. 1v1–4)

End

idaṃ kiṃvāk krama patati nayanaṃ cedi sahatāmṛta
daiva vyāhartā nijaguṇāgarimṛgaḥ svayamasau ||
aśrāṃtochita siddhayogi vibhavaḥ kāruṇya pātre rasaḥ
graṃtha graṃthila buddhayaḥ || pratidinaṃ naṃdaṃtu yogīśvarāḥ ||
premāṇaṃ parivarddhayaṃtu bhiṣajām udbhāmadhāma śrīyo
rājānaḥ karidaṃta kuṃta kuliśaḥ krīḍāvirugṇādrumāḥ || (fol. 70v3–6)

Colophon

iti gurukulasaṃbhava rāmacaṃdra kṛtau rasendraciṃtāmaṇau prayogaprakaraṇe aṣṭamodhyāya samāptaḥ || ❁ || ❁ || ❁ ||

samvat 1907sāla miti caitra vadi 13 roja 1 satabhīṣā (!) nakṣatre surayoge (!) maṣanavāhāla vāstavyaṃ śrīarjavegī thākumanikasya pathanārthe (!) svahastākṣere (!) liṣitaṃ (!) samāptoyaṃ || śubhaṃm (!) aṃgalaṃ || sadāsarvadā kalyānaṃ (!) dṛrgham (!) āyur astu ||    ||    ||    ||    || (fol. 70v6–8)

Microfilm Details

Reel No. A 163/17

Date of Filming 21-12-1971

Exposures 72

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/SG

Date 02-09-2003